Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) >सामलक्षणदीपिका (Sāma Lakṣaṇa Dīpikā)

सामलक्षणदीपिका

श्रीगुरुचरणारविंदाभ्यां नमः
गुरुरूपं गुहं नत्वा प्रोच्यते सामशाखिनाम्
लक्षणं दीपिकाख्यं वै तन्नाम्ना साहचर्यतः १
रावणेन कृतं पूर्वं बैण्णाम्ना लक्षणं तु यत्
तत्पूर्वं क्वचित्स्पष्टमत्र तु स्पष्टमेव हि २
स्वश्शिधा त्रित्वसंख्यानां संज्ञार्थं वचनेन तु
स्वरितं शिवकं धारि क्रमेणैव विदुर्बुधाः ३
दीर्घाकारे ह्रस्वके च पकाराणां तु संज्ञया
आद्युदात्तमवग्राह्यं पदं चैव प्रकीर्त्तितम् ४
आद्युदात्तो बिंदुमुंद्राश्चानार्थतस्तुल्ल एव हि
दीपमानामुद्घनंचोरेकाक्षरमुदाहृतम् ५
दीर्घपर्वावसानं च मात्रोद्घातविनार्थकाः
ऋचां पदानां साम्नां तु प्रकृत्यादि यथाक्रमम् ६
गण्यते स्वरितानां तु सालतासंज्ञकं बुधाः
शिवकं प्रोच्यते सम्यक् रगेयक्रमश स्फुटम् ७
धारिसंख्यामहं वक्ष्ये गंधनाचमुदाहृतम् ८
इति परिभाषा १
ओं कनकम् ।
वक्षमाण तु सूत्राणि दृष्टानीति गृह्यताम् ॥
तत्करारः । अग्नेदिग्नगसः । नमोरसनेत्रमरः । अग्निं गृहद्वमासः । यज्ञधा पावकत्र्यशीतिः । एनातिथि चैकसप्ततिः । देवो रुद्रनमासः । आजुकामवसुनवम् । अबोधियलैको न षष्टिः । अग्नलोकमरुन्मायः । अथोत्तरऋचा धारिशिवस्वरितसम्मतम् २

-------------------------------------
सप्तविंशतिः । नक्षत्रम् । ऋक्षम् । मम् । तारा । ताका । उडुवा । रेवती । योगम् । विजय । अष्टाविंशतिसंख्या आरभ्य एकत्रिंशत्पर्यंतं संख्या नास्ति । द्वात्रिंशत् लक्षणम् । अब्दम् । हायनम् । वर्षम् । शरत् । षष्टि । समाः । चतुष्षष्टिः । लीलाः ।
धारिसंज्ञा तथा प्रोक्ताष्षथसावः प्रकीर्त्तिताः
शिवकस्य तु संख्या तु बिसता इति मेनिरे १
स्वरितं तु तथा प्रोक्तं यरमाकमितीरितम्
समूहीकृत्य संख्यानां त्रयाणां तु दवानपः २
दीर्घस्थाने तु धारी स्यात्पर्वस्थान उदात्तकम्
मात्रास्थाने तु स्वरितमुत्तराया ऋच स्मृतः ३

              सामलक्षणदीपिका समाप्ता