Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > कम्पसूत्रम् Kampa Sūtram

कम्प सूत्रम्

विवयं हिंसिषामौगररूरूभाहियामाकृत्वा जार्यत उदायुषा यज्ञियं विभूस्त्वं
सोमदेवानां शमोषधीभ्यो होंतद्दोषा चर्षणीर्वाचस्पतये द्वे उपयाम गृहीतोसि
द्वे समिधमाहोर्ज्ज आदित्यो वा एवं विद्वान् यद्वास्कात् बभूव वा
आरण्यं मनसा मा द्वे अजनयं द्वे पाकयज्ञं वान्येव त्रीणि विसृजते
द्वे देवसवितरंतर्म्मरत ऐन्द्राग्नं द्वे ब्रह्मा --- ४१
धावति देवा सुरा वषट्कारे आग्नावैष्णवं द्वे प्रति वो भवतः प्रियं
द्वे सुदानवः प्रजातिर्द्देवेभ्यश्चतुष्कपालां द्वे देवा मनुष्या
अहोराराभ्यामासीदिंद्रश्शत्रूद्वे अमावास्यायामभ्युद्देति पूर्वा या ते एनं
वा अर्द्धमासस्य द्वे पुरत्रीणि देवलोकं द्वे प्रजापतिरिष्टेम लोका द्वे
वषट्कारेण स्थापयत्युक्षति क्रूरं द्वे अग्नेर्दिक् पशवो कृंतन् कव्यवाहन ३१
एष त एनम्मह्यमग्निना त्रीणि वावरथंतर यद्वै तिष्टति योंशुमिव रूंधे
त्रीणि यजमानस्य द्वे अवरुन्धे मध्यतो द्वे नो अश्वेषु १६
एह्यवक्रामन्वीतये देवीः क्रमोसि दिवस्पर्यस्मि हव्याप्सु वा द्वे
अभ्यस्थाद्वे को अद्येंद्रोग्नी येग्नयो विशति ते ममाग्ने ॥
पापीयानुत्क्रामस्याद्रक्षांसि वा एतां वै कंकतीं देवैर्वसुभिर्विष्णुमुख-
स्त्रीण्यपचितिमानग्निय्यावां द्वे प्रज्ञात्यै प्रतितिष्ठति द्वे कृषति
चत्वारि कूर्म्मः प्राचीरुपदधाति तस्मा द्वे भवन्ति रजाया द्वे अहुता
दोन्या अरण्या द्वे अभिजयति पुरुषाणां स पापीयान् युक्ष्वा हि द्वे
आपो वरुणस्य द्वे द्वितीयामित्याहान्नं व इषवो मधु द्वे
अग्नयेनीकवते द्वे अपां गृहानस्मै सर्वान्मुखतो द्वे अन्यै वा
कनीयांसं वैश्वकर्मणीस्त्रिवृद्धीच्छमानः ५२
उभयोस्तीर्थमेवैतत्सर्वदेवत्यमिन्द्रो वृत्रमहन् चत्वारि स्वाहापोदेवीर्यज्ञो
दक्षिणामुदितेषु देवा वै द्वे पराभवति तपसा द्वे यज्ञो वा व इत्याह
द्वे तिष्ठत्येष पतिर्द्वे यदुभौ देवासुरा नः प्रथमो द्वे अग्निमेव
पुरोहविष्यग्ने अंगिरोसीति सोत्तरवेदिरुपानक्ति हिरण्यं वाचं
वैसर्ज्जनानि त्वौषधीभ्योग्निना वै शिरः प्रतिरायस्सुविरो द्वे
यत्पृषदाज्यमभिसमेति चत्वारि वृत्तमहत् चत्वारि प्रवदितोर्द्देवस्य
लोकेभ्यो देवा वै दधामि द्वे बृहस्पति द्वे सुप्रजास्त्रीणि यमत्वं
द्वे अप्रजा आयुर्वै द्वे पुन द्वे अवभृथयजूंषि द्वे अपहंत्यृतुष्वेव
न गतमनाः पंचैव प्रति द्वे प्रजापतिरुपाप्नोति चतुष्पदः ८२
यं कामं द्वे अग्नये वायवे स्मा इमे एवास्तमहस्मिन् गौरसौ द्वे
देवता अभ्योरोहन् हरेकस्सुवर्गं वै ज्योतिष्टोमं द्वे यो
अर्वंतमाप्त्यै द्वे १६
आहत्य कम्पम् २६२
                                  इति कंपसूत्रं समाप्तम्