Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) >आत्रेयशिक्षा Ātreya Śhikṣhā (Madras)

आत्रेय शिक्षा

आत्रेयोक्तेषु सूत्रेषु स्थितोऽनिङ्ग्यपदान्यहम्
श्लोकरूपेण वक्ष्यामि सौकर्याय सुपाठिणाम् १
निष्कैवल्यं च निष्टर्क्यं निषादेभ्यो निषङ्गधिः
महिमानं च निष्कावमाहुवध्यै मदिन्तमः २
अश्वतरो वत्सतरैः किकिदिविः विदीगयः
उपहत्नुं च नवतिं फलिगं च हिरण्मयम् ३
ऋदूदरेणैडबृदाः शुम्भमाना कनिक्रदत्
वरिमाणं च सौदासान् गौपत्यं गौतमादपि ४
उच्चावचाननन्तकः प्राशृङ्गोऽप्सरसः पुनः
अङ्गिरस्वत्कृकलासः क्रुमुकं चाशुशुक्षणिः ५
धूम्रिमाणं स्वदयिता दन्दशूका अनागसः
हरिमाणं च देवेभिरपि प्रथमनिष्कृतौ ६
सौत्रामण्या उत्तरेद्युरनेन समनेहसम्
कृकवाकुरतीकाशदतीकाशाननुल्बणम् ७
प्रथमानं तनूभिश्च पूर्वेद्युः पुण्डरिस्रजाम्
दुष्टरीतुश्च ककुभिरणुदं चोदकं तथा ८
नाभानेदिष्ठमाग्नीध्रात्सर्णीकाय सनीति च
गोपौ गोपाय गोभिश्च मथित्वा गिरिशाय च ९
अवाशृङ्गजषौ यश्च जुहुराणमयाचितम्
दूषिकाभिरतीकाशान् जनमानं करिष्यतः १०
अनाशीर्केण वसुकस्सहमानो घनाघनः
नीचकारो वाजयन्तः आयन्नुचादितिंति च ११
परच्छेपश्चक्रवाकः कृषमाणः परिष्कृतः
अच्छावाकश्श्रोषमाणाः शोभमाना कपर्दिनः १२
मान्थीलवः दचावर्त गभेयश्च चनोहितः
पाकलाय च शृङ्गाणि प्रासचाय प्रतायते १३
वैशन्ताय अवार्याय नीहारायायवस्तथा
एकादशासस्कन्धेभ्यो वहमाना विपश्चितः १४
अशीतिम्ने मतस्नाभ्यां वरिमाणं च दम्पती
परिक्रम्य प्रवायेत त्रसदस्युश्च दुष्टरम् १५
वास्तव्यः शुनःशेपं सासह्याम प्रियङ्गवः
अन्तरिक्षाच्चापयिता नक्तया च कपर्दिने १६
परे पक्षेऽनुवाके या दकारादि च तत्पदे
आ--य रेतस्काय तद्विनानिङ्ग्यमिष्यते १७
आजीगर्तिं युनजते पतङ्गं च सहस्वती
उदितं हि मतस्नाभ्यां स्नावन्याभ्यां प्रवत्वति १८
उपांशुशब्दस्सर्वत्र वावृधानः शयण्डकः
द्रविणस्युरथर्वाणः अनमित्राय द्वत्सुतः १९
गायत्रीभिश्चिकितुषे जगतीभिश्च दत्वते
सोक्षमाणो दातसश्च रक्षमाणश्च वाजिनम् २०
जायमानस्सकृत्वा यथावमानेन पश्यते
जित्यै च जनिष्ठ्याय पतयन्त शचीपतिः २१
स्वरणं जीवनस्वायै वृषदैक्षसलावृकी
सुरभीणि समाभिश्च सुविताय विनिश्रुतिः २२
उतो ततश्च मरुत्वन्त मार्जयन्ते दृशीकवः
साधारणं विवस्वांश्च सुविते च जिहिंसिम २३
संस्कृत्येति सर्वत्र भरमाणा अयाकयग्
प्रत्नथादीनि चत्वारि सदृशं स्वधितिरिति च २४
ईदृशायादि चत्वारि सत्रस्यर्ध्या विपश्चितः
उषित्वा प्रावृता सा च बीजका पिप्पका तथा २५
अमीवा अम्बरीषाद्वा अम्बरीषे च दुन्दुभिः
तैधातवीयेनामर्त्यमश्रमिष्ठाश्च विश्वते २६
प्राणायनो विश्वतीनां चयमाना अयस्मयम्
वैकङ्कती सर्दिगृदिमाशुभाच विहन्तवै २७
               आत्रेय शिक्षा संपूर्णम्