Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) रावणबैठ् (Rāvaṇa Baiṭh with Paribhāṣā)

रावणबैठ्

पदादि निहता कारः पदान्तो नः पदान्ततः
प्रगृहश्च पदाद्यात्स्यादिंग्यं श्लिष्टावसानकम् १
सांहितष्षोणश्च सांहितस्सन्धावैदौच्चोर्द्ध्वपदादिगः
पदान्तोन्दः पदान्तादीदूद्विसर्गश्च षोडश २
क्रमात्स्युष्षोडश स्वेषु गणसंज्ञाः पृथक्पृथक्
द्वाभ्यान्द्वाभ्यां गणास्त्वादौ भवेयुश्च त्रयः क्रमात् ३
ततस्तुरीय एकेन द्वाभ्यां पञ्चम उच्यते
ततस्त्रिभिर्गणष्षष्ठस्सप्तमश्च त्रिभिस्तथा ४
भवेदष्टम एकेन ब्भ्येवमष्टगणा स्मृताः
सप्तानामादौ विषमसमसंख्याप्रसूचकम् ५
अष्टमस्य गणस्येह स्यात्संख्या प्रतिपादकम्
प्रतिपञ्चाशदेकैकमक्षरं प्रोच्यते क्रमात् ६
चतुर्भिः पञ्चभिष्षट्भिस्त्रिभिस्सप्तभिरेव वा
अष्टभिर्नवभिर्वात्र दशभिर्वाक्षरैः क्वचित् ७
क्रियते चैवमेकैकं वाक्यं बैण्णामलक्षणम्
हान्वेस्मिन्रादौ ळः कः प्टस्संख्येया आदितः क्रमात् ८
रादिसादिपृथक्पञ्च तत्र संख्या भवेत्पुनः
अनृवर्णप्लुतलृकारालक्ष्या अष्टस्वराः क्रमात् ९
दजौ बमौ नकडगाः यरौ वैकादशो हलः
अन्ये तु रसदादिभ्यो न लक्ष्या अज्झलस्त्विह १०
अलक्ष्यवर्णा यत्र स्युस्तानत्र परिवर्जयेत्
आदावीजावबापूमावेनावै काचिडावुगौ ११
तत्तत् गणं तु संहत्य विगणैर्यैकरूपतः
तत्समासमसंख्यासा दृष्टव्या तत्र तत्र च १२
यद्यादीजौ विषमो ज्ञेय आदावादिगणस्समः
ऊमौ द्वितीयो विषम अबौ चेत्तु समस्मृतः १३
सम एनौ तृतीय स्यात् यद्यैकौ विषमो भवेत्
एतत् गणत्रयञ्चात्र उगौ चेद्विषमं भवेत् १४
उडौ यदि तदेवात्र समं स्यादिति निश्चितः
एकलक्ष्यगणस्त्वेषु समं वा विषमं यदा १५
गणद्वयं तदन्यत्तु भवेत्तद्विपरीतकम्
आदादीनां द्विकाष्टानां वर्णौ पूर्वोत्तरौ क्रमात् १६
तुरीयस्य गणस्यात्र समासमविसूचकौ
द्विकाष्टकेरोयोवा चेत् पञ्चमस्य गणस्य तु १७
वैषम्यं तत्र संलक्ष्यं नरयौ चेत्समं तथा
वश्चेत् षष्ठगणस्यात्र वैषम्यं वोन चेत्समः १८
सप्तमस्य गणस्येह समं स्याद्रादिपञ्चके
सुविज्ञेयस्सप्तमस्य विषमस्सादिपञ्चके १९
विसर्गान्नष्टमगणा पञ्चकान् पञ्चकानिह
निरस्य तु क्रिमणान्त्यगणनायां रसादिभिः २०
एकद्वित्रिचतुःपञ्चेत्येवं संख्यां विनिर्णयेत्
रादयोन्दपराश्चेत्स्युर्विसर्गाभावसूचकाः २१
अखण्डमार्गपदन्त्वत्र न लक्ष्यं भवतीह तु
अत्रेत्यन्तोपसर्गा स्युः परेत्येत्यादयस्तथा २२
न ते पदान्तलक्ष्येषु गणनीया स्युरत्र हि
न दीर्घगणनेष्वत्र संख्येयःप्रग्रहस्तथा २३
लक्ष्याभावो यत्र यत्र तत्र तत्र समस्मृतः
यजुषि प्रतिपञ्चाशदेवमेवोन्नयेत्सदा २४
इति रावणबैट्परिभाषा समाप्ता

इषे त्वा । झैल्घ्रेष्खुः प्फष्खीर्प्फ्रः फ्रिट् फुळ् ॥ फ्रील्खिव्गौः फ्रुर्फेळ्घीर्भुळ् ॥ प्यीश्ख्रुरस्खा । झ्रैळ्फीस्नौस् ॥ जोस्फैः ख्यिश्च्र्यः फुर्भिः क्ठ्रास्

आपदन्दन्तु । खट्फ्रेल्भर्भर्डेः प् ॥ नौष्नौ ल्फिश्खार्हव् झश् ॥ पीश्फि स्न्रौ ळ्भ्रः क्भ्नौल्भिष्भिर्भिष्फूस् । फट्ख्यव् घिळ्घुः फीव् । ध्रेः फीश्गौल् । कोळ्गौव् प्रेल्फूः क्प्न्यौ व्णे ष्भ्रः प्

देवस्यत्वा । घ्राल्छूः ख्राः खः प्झूळ्धूः प्ख्येव्भीष् । प्यैश्प्रिर्प्फीः क्छिः प्जौव् ॥ भ्रेर्खैट्भाव्घील्व्रीष्खाल्फाष्फूष् ॥ बोश्जौस्जौल् । न्रौळ्ड्रौस्कः प्छाव्घुष्फूः प्बोल् भेष्

आददे । फ्री ष्न्रौ ट्फ्रीष्खेट्फेळ्भाष्फिः क्फिश् ॥ खेट् ज्रौष्ठ्रिस्फ्यूश्फेश्फूष् ॥ खट् फेष्घील्छिः फ्रैल्घ्रैस् ॥ फिव्णिः क्डौ ळ्खिस्फ्रीट्भ्रीळ् ॥ खेर्घाव्पीश्खश्फेश्ख्रार्डौ ष्ब्रः क्त्रूळ् ॥ प्रेः प्र्ग्प्रैर्झेश्जौष्छी स्फ्रैष्खैल्खाश् ॥ खाट्पीः क्म्रोः क्नौ ष्फीस्बोः क्गौ ळ्जोर्घुळ्चास्खल्

देवासुराः । इत्येवं क्रमेण वर्णान्प्रस्तारे प्रयोजयेत्
                             इति सप्तमकाण्डं समाप्तम्